Online Puja Services

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति
सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रसदः
आचार्याय प्रियं धनमाहृत्य प्रजतन्तुं मा व्यवच्छेत्सीः
satyaanna pramaditavyam, dharmaanna pramaditavyam
kushalaanna pramaaditavyam, bhuutyai na pramaaditavyam
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् (1)
देवापितृकार्याभ्यां न प्रमदितव्यम्
मातृदेवो भव, पितृदेवो भव
aachaaryadevo bhava, atithidevo bhava (2)
यान्यनवद्यानि कर्माणि, तानि सेवितव्यानि
नो इतराणि, यान्यस्माकग्ं सुचरितानि
तानि त्वयोपास्यानि, नो इतराणि (3)
ये के चास्मच्छ्रेयाङ्सो ब्राह्मणाः
तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् (4).
shraddhayaa deyam, ashraddhayaadeyam
shriyaa deyam, hriyaa deyam
भिया देयम्, संविदा देयम् (5)
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्
ये तत्र ब्राह्मणाः सम्मर्शिनः, युक्ताः आयुक्ताः
अलूक्षा धर्मकामाः स्युः, यथा ते तत्र वर्तेरन्
तथा तत्र वर्तेथाः (6)
अथाभ्याख्व्यातेषु, ये तत्र ब्रह्मणाः सम्मर्शिनः
युक्ताः आयुक्ताः, अलूक्षा धर्मकामाः स्युः
यथा ते तेषु वर्तेरन्, तथा तेषु वर्थेथाः (7)
एष आदेशः, एष उपदेशः, एषा वेदोपनिषत् 
etadanushaasanam, evamupaasitavyam 
evasu chaitadupaasyam (8)

Bhakthi Samachar View All

Videos View All

Narayana Upanishad - Maha Narayana Upanishad
Panchakshari Upanishad

Quote of the day

The Vedanta recognizes no sin it only recognizes error. And the greatest error, says the Vedanta is to say that you are weak, that you are a sinner, a miserable creature, and that you have no power and you cannot do this and that.…

__________Swamy Vivekananda