Online Puja Services

vedamanuuchyaachaaryo.antevaasinamanushaasti
satya.n vada, dharma.n chara, svaadhyaayaanmaa prasadaH
aachaaryaaya priya.n dhanamaahRRitya prajatantu.n maa vyavachchhetsiiH
satyaanna pramaditavyam, dharmaanna pramaditavyam
kushalaanna pramaaditavyam, bhuutyai na pramaaditavyam
svaadhyaayapravachanaabhyaa.n na pramaditavyam (1)
devaapitRRikaaryaabhyaa.n na pramaditavyam
maatRRidevo bhava, pitRRidevo bhava
aachaaryadevo bhava, atithidevo bhava (2)
yaanyanavadyaani karmaaNi, taani sevitavyaani
no itaraaNi, yaanyasmaakag.n sucharitaani
taani tvayopaasyaani, no itaraaNi (3)
ye ke chaasmachchhreyaaN^so braahmaNaaH
teShaa.n tvayaa.a.asanena prashvasitavyam (4).
shraddhayaa deyam, ashraddhayaadeyam
shriyaa deyam, hriyaa deyam
bhiyaa deyam, sa.nvidaa deyam (5)
atha yadi te karmavichikitsaa vaa vRRittavichikitsaa vaa syaat
ye tatra braahmaNaaH sammarshinaH, yuktaaH aayuktaaH
aluukshaa dharmakaamaaH syuH, yathaa te tatra varteran
tathaa tatra vartethaaH (6)
athaabhyaakhvyaateShu, ye tatra brahmaNaaH sammarshinaH
yuktaaH aayuktaaH, aluukshaa dharmakaamaaH syuH
yathaa te teShu varteran, tathaa teShu varthethaaH (7)
eSha aadeshaH, eSha upadeshaH, eShaa vedopaniShat 
etadanushaasanam, evamupaasitavyam 
evasu chaitadupaasyam (8)

Ome Sahana vavathu
Sahanau Bhunaktu
Saha veeryam kara vavahai
thejaswina vadhita mastu 
ma vidvishavahai
ome santhi santhi santhi hi

Atha purushohavai narayano kamayata
praja srujeyeti, 
narayanath prano jayathe,
mana ssarvendiyanicha,
kham vayurjyoti rapah prudhivi viswasya dharini,
narayanath brahma jayathe,
narayanath rudro jayathe,
narayanath indro jayathe,
narayanath prajapatayah prajayante,
narayanath dwadasaditya rudra vasava ssarvani cha chandansi,
narayana deva samutpadyante,
narayane pravartante
narayane praleeyante
ithi vedam veda rugveda sirodhite.

Adha nityo narayanaha
brahma narayanaha
sivascha narayanaha
sakrascha narayanaha
dyavaprudhivyoucha narayanaha
kalascha narayanaha
disascha narayanaha
urdhvancha narayanaha
adhascha narayanaha
anthrbahischa narayanaha
narayana yavedagamsarvam,
yadbhutham yachabhavyam,
nishkalo niranjano
nirvikalpo nirakhyathaha 
suddho deva yeko narayanaha
na dviteeyosti kaschit
yayevam veda 
sa vishnu reva bhavati sa vishnu reva bhavati
ithi vedam veda yajurveda siridhite

O mitya grevyahareth,
nama ithi paschat,
narayana yetyuparistath.
O mitye kaksharam
nama ithi dve akshare,
narayana yethi panchaksharani,
yetha dvai narayana syastaksharam padam,
yohavai narayana syastaksharam pada madhyeti
anapabruvanssarva mayureti 
vindate prajapatyagam
rayasposham gowpatyam
tatomrutatvam masnute 
tatomrutatva masnuta ithi.
ya yevam veda samaveda sirodhite.

Pratyaganandam brahma purusham pranava swarupam
akara vukaro makara ithi. 
Ta nekatha samabharatta detado mithi
ya muktva muchyate yogee janma samsara bandhanath.
Ome namo narayana yethi mantropasakaha
vaikuntha bhuvana lokam gamishyati
tadidam param pundareekam vijanana ghanam
tasmatthadidabha matram
brahmanyo devaki putro bramanyo madhusudanaithi
sarva bhutasta mekam vai narayanam, 
karana purusha makaranam parabrahmam ithi.
Yetath adharvana veda sirodhite

yetha dadharva siroyodheetiprath ratheeyano
rathri krutham papam nasayathi,
saya madhiyano divasakritham papa nasayathi
maadhyam dina maadityabhimukhodheeyanaha
panchapatha kopa pataka tpramuchyate
sarva veda parayana punyam labhate
narayana sayujya mavapnothi
narayana sayujya mavapnoti 
ya vedam veda ityupanishad.

Ome Sahana vavathu
Sahanau bhunakthu
saha veeryam karavavahai
tejaswinavadeethamastu ma vidvishavahai
ome santhi santhi santhi hi.

Ome tatsat.

Videos View All

Narayana Upanishad - Maha Narayana Upanishad
Panchakshari Upanishad

Quote of the day

Just as a candle cannot burn without fire, men cannot live without a spiritual life.…

__________Gautam Buddha