Online Puja Services

Ganesa Mahimna Stotram

18.191.88.249

Ganesa Mahimna Stotram 
(Prayer of Ganesa’s greatness) 
By   Sage Pushpa Dantha 

(Here is a great prayer addressed to Lord Ganesa. It tells that all gods get their power from Ganesa. It tells that Lord Ganesa does creation, upkeep and destruction.. ) 


1.Anirvachyam roopam sthavana nikaro yathra galitha, 
Sthadha vakshye stotram pradhama purushasyathra mahatha, 
Yatho jatham viswam sthiramapi sadaa yathra vilaya , 
Sakeedru geeravana sunigamanutha Sri Ganapathi. 


2.Ganesam, Ganesaa , Shivamithi cha saivascha vibhudhaa, 
Ravim souraa Vishnum Prathama purusham, Vishnu Bhajakaa, 
Vdanthyekam saakthaa jagad udaya moolaam para sivaam, 
Na jane kim thasmai nama ithi param brahma sakalam. 



3.Thadesam yogagnaa Ganapathimam karma nikhilam, 
Sa meemamsa Vedanthina ithi param brahma sakalam, 
Ajaam saankhyoo broothe sakala guna roopancha sathatham, 
Prakarthaaram nyaayaa sthadhaa jagathi boudhaa diyamithi. 



4.kadham gneyo budhe para thara iyam bahya sarani-, 
Ryadhaa dheeryasya swathsa cha thadanu roopo Ganapathi, 
Mahath kruthyam thasya swayamapi mahaan sookshma manuvad, 
Dwanir jyothir bindhur gagana sadrusa kincha sadasath. 



5.Anekaasyo aparakshi kara charano anantha hrudaye-, 
Sthadha nana roopo , vividha vadana, Sri Ganapathi, 
Ananthahwe sakthyaa vividha guna karmaika samaye , 
Thwad sankhyaa thaa anantha abhimatha phaladho aneka vishaye. 



6.Na yasyantho madhyo na cha bhavathi chadhi sumahatho-, 
Pyaliptha kruthwetham sakalamapi kham vathsa cha pruthak, 
Smrutha samsamrthrunaam sakala hrudhayastha priyakaro, 
Namasthasmai devaya sakala suvandhyaya mahathe. 



7.Ganesadhyam bheejam dahana vanitha pallava yutham, 
Manuscaikaarnoyam pranava sahithobheeshta phaladha, 
Sa binduschangaadhyaam ganaka rishi schandhasya cha nichrul, 
Sadeva prag bheejam vipatadhapi cha shakthir japa kruthaam. 



8.Gakaro Heramba , saguna ithi pumniruguna mayo, 
Dwithapyako Jatha prukruthi purushou Brahma hi gana, 
Sachesaschodh pathi stidha laya karoyam pramadhako, 
Yatho bhootham bhavyam bhavathi pathir eeso Ganapathi. 



9.Gakara kanter ardhwam gaja mukha samo marthya sadruso, 
Nakara kantadho jatara sadrusakara ithi cha, 
Adhobhaga katyaam charana ithi heesosya cha thanur, 
Vibhaatheetham nama tribhuvana samam bhor bhuva suva. 



10.Ganesethi trinathathmakamapi varam naama sukhadham, 
Sakruth prochair ucharaithamithi nrubhi pavanakaram, 
Ganesa saikasya prathi japa kara sysasya sukrutham, 
Na vignatho naamna sakala mahima kee drusa vrudha. 



11.Ganesathyaahwaam yaa pravadathi muhu sthasya patha, 
Prapasyam sthwad vakthram swayamapi ganasthishtathi thadhaa, 
Swaroopasya jnanananthwamuka ithi naamnaasya bhavathi, 
Prabodha supthasya thwa akhilamiha samarthyamamunaa. 



12.Ganesa viswesmin sthitha iha cha viswam Ganapathou, 
Ganesoyothrasthe druthi mathira maiswarya makhilam, 
Samuktham naamaikam Fanapathi padam mangala mayam, 
Thadekaasye drushti sakala vibhudhaasyekshana samam. 



13.Bahu klesai vyaptha smrutha utha Ganese cha hrudhaye, 
Kshanath klesaa nmuktho bhavathi sahasaa thvabrachayavath, 
Vane Vidhyarambhe yudhi ripu bhaye kuthra gamane , 
Pravese praananthe Ganapathipathandhasu visathi. 



14.Ganadhyaksho Jyeshta Kapila aparo mangala nidhi-, 
Ddhayalu herambho varadha ithi chinthamair aja, 
Varaaneso dundir gaja vadana naara shiva sutho, 
Mayooreso gowri thanaya ithi namani padathi. 



15.Mahesoyam Vishnu sa kavi ravir indhu kamalaja, 
Kshithisthoyam Vahni swasana ithi Kham thwadrirudadhi, 
Kujastharaa shukro pururudu budho aguscha dhanadho, 
Yama pasi kavya sani rakhila roopo Ganapathi. 



16.Mukham vahni , padhou hari rapi vidathaa prajananam, 
Ravirnethra chandro hrudayamapi kamosya madhana, 
Karou sakra katyamakhanirudara m bhaani dasanam, 
Ganesayasan vai krathu maya vapu schaiva sakalam. 



17.Anarghya alankarai raruna vasanair bhooshitha thanu, 
Kareendrasyaa simhasanamupagathaa bhaathi budhararat, 
Smithaasya than madhye apyudhitharavi bimbomaruchi, 
Sthiraa sidhir vaame mathiritharaya chamarakaraa. 



18.SAmanthaathasyaasan pravara muni sidhaa sura gana, 
Prasamsanthithyagre vividhanudhibhisanjaliputa, 
Bidou jadhyair brahmadhi biranuvrathobhaktha nikarai, 
Rganaa Kreeda modha pramudha vikatadhyai saha charai. 



19.Vasithwa drushtashta dasadigaakhilollola manu vag, 
Druthi paadma gadgonjanarasa balaa sidhya imaa, 
SAda prushte thishtanthya nimisha drusasthanmukhalayaa, 
Ganesam sevanthepyathi nikatasoopayanakaraa 



20.Mrugangasyarambha prabruthi ganika yasya puratha, 
Susangeetham kurvanthyathi kuthuka gandarwa sahithaa, 
Mudha paaro naathrethyanupama padhe dhyor vigalitha, 
Sthiram jatham chitham charana mavalokyasya vimalam. 



21.Hareniyam aakhyatha stripura madhane chasura vadhe, 
Ganesa parvathyaa bali vijaya kalepi harinaa, 
Vidathraa samsrushtavuragapathinaa kshonidharane, 
Narai sidhou mukthou tribhuvanajaye pushpadanushaa, 



22.Ayam suprasade sura iva nijananda bhuvane, 
Mahaan srimanadhyo laghu thara gruhe ranka sadrusa , 
Shiva dware dwaasthaa nrupa iva sadaa bhoopathigruhe, 
Sthiro bhootrhvomange sisu ganapathir lalalana para. 



23.Amushmin santhushte gaja vadana eevaapi vibudhe, 
Thathasthe santhushtaa sthribhuvana gathaa syur budha ganaa, 
Dayalur herambho na cha bhavathi thasmimscha purushe, 
Vrudhaa sarvam thasya prajananamatha santhrathamasi. 



24. Varenyo brhoosundir bhrugu guru kuja mudhgala mukhaa, 
Hyaparasthal bhakthaa japahavana pooja Sthuthi paraa, 
Ganesoyam bhakthapriya ithi sarvathra gathayo, 
Vibhakthir yathrasthe swayamapi sada thishtathi ganaa. 



25.Mrudha kaschidha thos chadha vilikhithaa vaapi drushadha, 
Smruthaa vyaaja murthy padhi yadhi bahiryena sahasaa, 
Asudhodhaa drushtaa pravadathi thadaahwaam Ganapathe, 
Sruthaa shudho marthyaa bhavathiu durithad vismaya ithi. 



26.Bahir dwarayordhwam gaja vadhana varshmendhanamayam, 
Prasastham vaa kruthwaa vividha kusalai sthahra nihitham, 
Prabhava than moorthyaa bhavathi sadanam mangala mayam, 
Vilokyanandasthaam bhavathi jagatho vismaya ithi. 



27.Sithe bhadre mase pratha saradhi madhyahna samaye, 
Mrudho moorthim Ganapathithdhou dundi sadrusim, 
Samarchanuthsaha prabhavathi mahaan sava sadane, 
Vilokyanandasthaam prabhavathi nrunaam vismaya ithi. 


28.Thahyeka sloko varayathi mahimno Ganapathe , 
Kadham saslokesmin sthutha ithi bhaye samprathi thathe , 
Smrutham namaasyakam sakrudhi manthahwaya samam, 
Yatho yasykasya sthavana sadrusam nanyadhaparaa. 



29.Gaja vadana vibho yad varnitham vaibhavam they, 
Thwiha janaushi mametham charu thadrsayaasu , 
Thwamasi cha karunaaya sagara kruthsnadatha-, 
Pyathi thava bruthakoham sarvadhaa chinthakosmi. 



30.Susthothram prapaathu nithyametha devaa, 
Swaanandam prathigamanepyayam sumargaa, 
SAnchinthyam swamanasi thath padaravindham, 
Sthapyaagre sthavanaphalam natha karishye. 



31.Ganesa devasya mahathmyametha, 
Dhyaa sravayedhwaapi padecha thasya, 
Klesaallayam yanthi labhecha seegram, 
Sthree puthra vidhyartha grahancha mukthim. 



Sri Pushpa Dantha Virachitham Sri Ganesa mahimna stotram sampoornam 

 

Quote of the day

The life of an uneducated man is as useless as the tail of a dog which neither covers its rear end, nor protects it from the bites of insects.…

__________Chanakya