Online Puja Services

Ganapati Atharva Sheersha

3.129.211.87
Om bhadram karne-bhih srunuyama devah ; 
bhadram pashye-maksa-bhir-yajatrah ; 
sthirai- rangais-tustuvam-sastanu-bhih ; 
vyasema devahitam yadayuh ; svasti na indro vrddha-sravah ; 
swasti nah pusa visvavedah ; svasti nastarksyso arista-nemih ; 
svasti no brhas-patir-dadhatu ; om santih santih santih 


Om purna-madah ; purna-midam ; purnat-purnamuda chyate ; 
purnasya purna-madaya , purna -meva vasisyate
om santih santih santih 

Om Namste Ganpataye
Tvameva Pratyaksham Tatvamasi
Tvamev Kevalam Kartasi
Tvamev Kevalam Dhartasi
Tvamev Kevlam Hartasi
Tvamev Sarvam Khalvidam Bramhasi
Tvam Sakshadatmasi Nityam || 1 ||

Rritam Vachmi
Satyam Vachmi 

Ava tvam Mam
Ava Vaktaram
Ava Shrotaram
Ava Dataram
Ava Dhataram
Avanuchanamv Shishyam
Ava Paschatat
Ava Purastat
Avo Uttaratat
Ava Dakshinatat
Ava chordhvatat
Ava Dharatat
Sarvatomam Pahi Pahi Samantat || 3 ||

Tvam Vangmayastvam Chinmaya
Tvam Anandmayastvam Bramhamaya
Tvam Sachitananda Dvitiyosi
Tvam Pratyaksham Bramhasi
Tvam Jnanmayo Vijnanamayo Asi || 4 ||

Sarvam Jagadidam Tatvo Jayate
Sarvam Jagadidam Tvat Sti Shastati
Sarvam Jagadidam Tvay Layamesyati
Sarvam Jagadidam Tvayi Pratyeti
Tvam Bhumi Rapo Nalo Nilo Nabha
Tvam Chatvarim Vak Padaini || 5 ||

Tvam Guna Traya Atitaha
Tvam Deha Treya Atitaha
Tvam Kala Treya Atitaha
Tvam Avastreya Atitaha
Tvam Muladhar Stiti Yosi Nityam 
Tvam Shakti Treya Atmakaha
Tvam Yogino Dhayayanti Nityam 
Tvam Bramhastvan, Vishnustvam, Rudrastvam, Indrastvam Agnistvam, Vayustvam, Suryastvam, Chndramastvam, Bramha Bhur Bhuva Svorom || 6 || 

Ganadim Purvamuccharaya Varnadim Tada Nantaram
Anusvara Paratarah
Ardhendu Lasitam
Taren Hridam
Etatva Manu Svarupam
Gakarah Purva Rupam
Akaro Madhyam Rupam
Anu Svaraschantya Rupam
Bindu Ruta Rupam 
Nadah Sandhanam 
Sagm Hitaa Sandihi 
Sesha Ganeshvidhya 
Ganal Rishi; Nichrud Gayatri chandah 
Ganpatir devata 
Om 'GUNG' Ganpataye Namah || 7 ||

Ek Dantaya Vid Mahe vakra Tundaya Dhimahi 
Tanno danti Prachodayat || 8 ||

Ek Dantam Chatur Hastam Pashmam Kusha Dharinam
Radamch Vardam Hastair Bhi Bhranum Mushaka Dhvajam 
Raktam Lambodaram Shoorpakarnkam Rakta Vasasamam
Raktam Gandhanu Liptangam Rakta Pushpaihi saupujitam
Bhaktanu Kampinam Devam Jagat Karnam Achutam 
Avir Bhutam Cha Shrasta Yadao, Prakruthe Purushat Param 
Evam Dhayayati Yo Nityam, Sa Yogi Yoginam Varah || 9 ||

Namo Vrat Pataye, Namo Ganapataye 
Namo Pramatha patye, Namste Stu Lambodaraya Ekdantaya, Vighna Nashine Shiv Sutaya, Sri Varad Murtiye Namo Namah || 10 ||

 
Another version:

 

Ganapathi Atharva Seersha
From Atharva Veda


Ganapathi Atharva Seersha is a part of Atharva Veda. It is classified as an Upanishad and not as a chant; yet it is still considered universally as the greatest and most effective prayer addressed to Ganesa.


Om Namasthe Ganapathaye
Thwameva prathyaksham thathwamasi
Thwameva kevalam karthasi.
Thwameva kevalam Dharthasi
Thwameva Kevalam Harthasi
 


Thwameva sarvam khalvidam brahmasi,
Thwam sakshath athmasi nithyam.
 


Hritham Vachmi. Sathyam Vachmi.
 


Ava thwam maam. Ava vaktharam.
Ava srotharam. Ava datharam.
Ava dhatharam, Ava noochana mava sishyam.
Ava paschathath Ava purasthath
Ava utharotharath. Ava dakshinathath.
Ava chordhwathath. Ava adharathath.
Sarvatho maam pahi, pahi samanthath.



Thwam vangmayathwam chin maya.
Thwam aananda mayathwam brahma maya.
Thwam sachidananda adwithiyosi.
Thwam prathyaksham brahmasi,
Thwam jnana mayo vijnana mayosi.



Sarva Jagad idham thwatho jaayathe.
Sarva Jagad idham thwatha sthishtathi.
Sarva Jagad idham thwayee laya meshyathi.
Sarva jagad idham thwayee prathyethi,
Thwam bhoomir aapo analo anilo nabha.
Thwam chathwari vak padhani.



Thwam gunathrayatheetha, thwam avastha thrayatheetha,
Thwam deha thrayatheetha, thwam kala thrayatheetha,
Thwam moola dhara sthitho aasi nithyam,
Thwam shakthi thrayathmaka,
Thwam yogino dhyayathi nithyam,
Thwam brahma thwam vishnusthwam,
Rudhrasthwam, indrasthwam, agnisthwam,

Vayusthwam sooryasthwam chandramasthwam,
Brahma bhoorbhuva swarom.



Ganadhim poorvamucharya varnadhi thadanantharam,
Anuswara para thara. Ardhendhulasitham,
Tharena rhidham, yethathwa manu swaroopam,
Gakara poorva roopa, akaro Madhyama roopam,
Anuswaraschanthya roopam, bindhur uthara roopam,
Nadha sandhanam samhitha sandhi,
Saisha Ganesa vidhya ganaka rishi,
Nichrud gayathri chanda, Ganapathi devatha,
Om Gam ganapathaye Nama.



Yeka danthaya vidmahe, vakrathundaya dheemahi,
Thano danthi prachodayath.



Yethad adharva seersha yoadheethe,
sa brahma bhoothaya kalpathe,
Sa sarva vignair bhadyathe, 
sa sarvatha sukhamedhathe,
Sa pancha maha papath pramuchyathe.



Sayamadhiyano dhivasa krutham papam nasyathi,
Pratharadhiyano rathrikrutham papam nasyathi,
Sayampratha prayunjano papo bhavathi,
Sarvathra dhyano apavignio bhavathi,
Dharmartha Kama moksham cha vindathi.



Idham adharvaseersha masishyaya na dheyam,
Yo yadhi mohad dhasyathi sa papeeyan bhavathi,
Sahasravarthanath yam yam kamam adheethe,
Tham thamanena sadhayeth.



Anena Ganapathim abhishanchathi sa vagmi bhavathi,
Chathurthyam sanan japathi sa vidhyavan bhavathi, 
Ithyadharvana vakyam
Brahmadyavaranam vidhyath na vibhothi kadhachanethi.



Yo dhurvankurai sa vaisravanopamo bhavathi,
Yo lajair yajathi sa yasovan bhavathi, sa medhavan bhavathi,
Yo modhaka sahasrena yajathi sa vanchitha phalam avapnothi,
Sa sajyasamibdhir yjathi sa sarva labeth sa sarva labeth.



Ashto brahmanan samyagra grahayithwaSoorya varchaswi Bhavathi,
Soorya grahe maha nadhyam prathi masam nidhou, va japthwa sidha manthro bhavathi,
Maha vignath pramuchathe Maha doshath pramuchyathe, maha apath pramuchyathe,
Sa sarva vidh bhavathi sa sarva vidh bhavathi sa yevam veda Ithyupanishad.



Om sahana avathu sahanou bhunakthu,
Saha veeryam karava vahai,
Thejaswinad adhethamasthu ma vidhishavahai.
 

Quote of the day

Just as a candle cannot burn without fire, men cannot live without a spiritual life.…

__________Gautam Buddha