Online Puja Services

Gajendra Moksha Sthuthi-Gajendra Moksh Stuti

18.191.254.106

( This prayer has been taken from eighth Skanda and third chapter of Bhagwatha Purana (Sloka 2-29). 

1.Om namo bhagawathe thasmai yathayetha chidhathmakam, 
Purushaa yaadhi bheejaaya paresayaabhi dheemahi. 

2.Yasmin idham yatha schedham tyenedham ya idham swayam, 
Yoasmath parasamacha parastham prapadhye swayambhuvam. 

3.Ya swathmaneedham nija mayayaa arpitham, 
Kwachid vibhatham kwa cha thath thirohitham, 
Aviddha druk saksha yubhayam thadheekshathe sa, 
Aathma moolo avathu maam parathpara. 

4.Kaalena panchathwamitheshu kruthsnasao, 
Lokeshu paleshu cha sarva hethushu, 
Thamas thadha aaseed gahanam gabheeram, 
Yasthasya parebhi virajathe Vibhu. 

5.Na yasya devaa rishaya padam vidhu, 
Janthu puna ko arhathi ganthu meerithum, 
Yadhaa natasya aakruthibhir vicheshtatho, 
Durathya anukramana sa maavathu. 

6.Dhidrukshavo yasya padam su mangalam, 
Vimuktha sanghaa munaya susaadhava, 
Charanthya loka Vrutha mavranam vane, 
Bhoothama bhoothaa shrudh sa may gathi. 

7.Na vidhyathe yasya cha janma karma vaa, 
Na naama roope guna dosha yeva vaa, 
Thadhapi lokaapya ya sambhavaya ya, 
Swa mayaya thaanyunukala mruchathi. 

8.Thasmai nama paresaaya Brahmane anatha shakthaye, 
Aroopyo roopaya nama aascharya karmane. 

9.Nama aathma pradheepaya sakshine paramathmane, 
Namo giraam vidhooraya maanasa schethasam api. 

10.Sathvena prathi labhyaya naishkarmyena vipaschitha, 
Nama kaivalya nadhaya nirvana sukha samvidhe. 

11.Nama santhaya ghoraya , moodaaya guna dharmine, 
Nirviseshaya samyaya namo Jnana ganaya cha. 

12.Kshethragnaya namasthubhyam Sarvadhyakshaya sakshine , 
Purushaa yaathma moolaya moola prakruthaye nama. 

13.Sarvendrye guna drushte sarva prathyaya hethave , 
Asathaa cchaya yokthaya sadaa basaaya they nama. 

14.Namol namasthe akhila kaaranaya nish kaaranaaya adbhutha kaaranaya, 
Sarvaa gamaamnaya maharnavaya namo apavargaya parayanaya. 

15.Gunarani cchanna chidooshmapaaya, 
Thathkshobha visphoorjitha manasaya, 
Naishkarmya bhavena vivarjithagama, 
Swayam prakasaya namaskaromi. 

16. Madruk prapanna pasu pasa vimokshanaya, 
Mukthaaya bhoori karunaya namo aalayaaya, 
Swaamsena sarva thanu brun manasi pratheetha, 
Prathyag druse bhagwathe bruhathe namasthe. 

17.Athma athmajaaptha Gruha vitha janeshu saakthai, 
Dush praapaanaaya guna sanghaa vivarjithaaya, 
Nukthaathmabhi swahrudaye pari bhavithaya, 
Jnanathmane bhagwathe nama Ishwaraya. 

18. Yam dharma kama artha vimukthi kaama, 
Bhajantha ishtaam gathi mapnuvanthi, 
Kim thwaasisho rathyapi deha mavyayam, 
Karothu may adha brudhayo vimokshanam. 

19.Yekanthino yasya na kanchanarrdhaa, 
Vanchasnthi ye vai Bhagawat prapanna, 
Athyadbhutham thaccharitham sumangalam, 
Gayantha AAnanda samudhra magnaa. 

20.Thamaksharam brahma param paresam, 
Avyaktha madhyathmika yoga gamyam, 
Athheendriyam sookshma mivathi dhooram, 
Anantha maadhyam paripoorna meede. 

21.Yasya Brahmadayo deva loka scharachara, 
Nama roopa vibheedheena phalgvyaa cha kalaya krutha. 

22.Yadharchisho agne savithur gabhasthayo, 
Niryanthi samyaanthya sakruth swarochisha, 
Thadhaa yathoyam guna sampravaho, 
Budhir mana kaani sareera sargaa. 

23.Sa vain a devaa asura marthaya thiryang, 
Na Sthree na shando na puman na janthu, 
Naayam guna karma na sanna na chasath, 
Nishedha sesho jayathad asesha. 

24.Jeejee vishe naaha mihaamuyaa kim, 
Anthar bahi schavrutha ye bhayonyaa, 
Icchami kalena na yasya viplava, 
Thasya aathma loka varanasya moksham. 

25.Soham viswa srujam visamam aviswam Viswa vedhasam , 
Vishwathamanam ajam Brahma pranathosmi param padam. 

26.Yoga randhitha karmaano , 
Hrudhi yoga Vibhavithe, 
Yogino yam prapasyanthi, 
Yogesam tham nathosyam aham 

27.Namo namasthubhyam asahya veda Shakthi thrayaya akhiladhi gunaaya, 
Prapanna paalaya durantha shakthaye kadheendriyaanamana vapya vaathmane. 

28.Nayam Veda swamaathmaanam yacchakthyaa hamdhiyaa hatham, 
Tham durathyaya maahatmyam bhagawantha mitho asmyaham. 

 

Quote of the day

You can't cross the sea merely by standing and staring at the water.…

__________Rabindranath Tagore