Online Puja Services

Guru Stotram

18.227.114.125

akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram 

tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ [1]

ajñānatimirāndhasya jñānāñjanaśalākayā 

cakṣurunmīlitaṁ yena tasmai śrīgurave namaḥ [2]

gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ 

gururevaṁ paraṁ brahma tasmai śrīgurave namaḥ [3]

sthāvaraṁ jaṅgamaṁ vyāptaṁ yatkiṅcit sacarācaram 

tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ [4]

cinmayaṁ vyāpi yatsarvaṁ trailokyaṁ sacarācaram 

tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ [5]

sarvaśrutiśiroratna virajitapadāmbuja 

vedāntambujasūryo yaḥ tasmai śrīgurave namaḥ [6]

caitanyaḥ śāśvataḥ śāntaḥ vyomātīto nirañjanaḥ 

bindunādakalātītaḥ tasmai śrīgurave namaḥ [7]

jñānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ 

bhuktimuktipradātā ca tasmai śrīgurave namaḥ [8]

anekajanmasamprāpta karmabandhavidāhine 

ātmajñānapradānena tasmai śrīgurave namaḥ [9]

śoṣaṇaṁ bhavasindhośca jñāpanaṁ sārasampadaḥ 

guroḥ pādodakaṁ samyak tasmai śrīgurave namaḥ [10]

na guroradhikaṁ tattvaṁ na guroradhikaṁ tapaḥ 

tattvajñānāt paraṁ nāsti tasmai śrīgurave namaḥ [11]

mannāthaḥ jagannāthaḥ madguruḥ śrijagadguruḥ 

madātmā sarvabhūtātmā tasmai śrīgurave namaḥ [12]

gururādiranādiśca guruḥ paramadaivatam 

guroḥ parataraṁ nāsti tasmai śrīgurave namaḥ [13]

brahmānandaṁ paramasukhadaṁ kevalaṁ jñānamūrtiṁ 

dvandvātītaṁ gaganasadṛśaṁ tattvamasyādilakṣyam 

ekaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣibhūtaṁ 

bhāvātītaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi [14]

tvameva mātā ca pitā tvameva 

tvameva bandhuśca sakhā tvameva 

tvameva vidyā draviṇaṁ tvameva 

tvameva sarvaṁ mama devadeva [15]


iti śrīgurustotram samāptam

Quote of the day

The will is not free - it is a phenomenon bound by cause and effect - but there is something behind the will which is free.…

__________Swamy Vivekananda