Online Puja Services

Mandukya Upanishad

3.15.3.154


Om! Bhadram karnebhih s'rnuyāma devāh 
bhadram pasyemākṣhabhiryajatrāh
sthirairangaistushtuvam sastanūbhir 
vyaśema devahitam yadāyuh
svasti na indro vriddhaśravāh
svasti nah pūṣhā viśvavedāh
svasti nastārkṣhyo ariṣhtanemih
svasti no brihaspatirdadhātu
Om śāntih; śāntih; śāntih

Verses

Ōmityetadakṣharamidam sarvam, tasyopavyākhyanam, 
bhūtam bhavatbhaviṣhyaditi sarvamomkāra eva;
yaccānyat trikālātītam tadapyomkāra eva. 

Sarvam hyeted brahma; ayamātmā brahma; 
soyamātmā chatuṣhpāt.

Jāgaritasthāno bahihprajñah saptānga
ekonavimśatimukhah sthūlabhug vaiśvānarah
prathamah pādah.

Svapnasthāno'ntah-prajñah saptānga ekonavimsatimukhah
praviviktabhuk taijaso dvītiyah pādah.

Yatra supto na kancana kāman kāmayate;
na kancana svapnam paśyati tat suṣhuptam.
suṣhuptasthāna ekibhūtah prajñānāghana evānandamayo
hyānandabhuk cetomukhah prājñas-tṛtīyah pādah.

Eṣha sarveśvara eṣha sarvajña eṣho'ntaryāmyesha 
yonih sarvasya prabhavāpyayau hi bhūtānam. .

Nāntah-prajñam, na bahih prajñam, no'bhayatah-prajñam na
prajnañāghanam, na prajñam, na-aprajñam; 
adriṣhtam-avyavahārayam-agrahyam-alakshanam-acintyam
avyapadeśyam-ekātmapratyayasāram prapancopaśamam
śāntam, śivam-advaitam caturtham
manyante, sa ātmā sa vijñeyah. 

So'yamātmā-adhyaksharam-Omkaro'dhimatram, pādā mātrā,
mātrāsca pādā akāra ukāro makāra iti.

Jāgaritasthāno vaiśvānaro'kārah prathamā
mātrā āpterādimatvādvāpnoti ha vai
sarvān kāmānādisca bhavati ya evam veda.

Svapnasthānastaijasa ukāro dvitīya
mātrotkarṣhādubhayatvādvotkarṣhati ha vai
jñana-santatim, samānasca bhavat
nāsyābrahmavit kule bhavati, ya evam veda.

Pushuptasthānah prājño makārastṛtīya mātrā 
miterapīter vā, minoti ha vā idam
sarvam-apītisca bhavati, ya evam veda. 

Amātrascaturtho'vyavahāryah prapancopaśamah sivo'dvaita
evamomkāra ātmaiva, samviśatyātmanatmanam ya evam
veda, ya evam veda.


Om śantih; śantih; śantih 

 

Quote of the day

You can't cross the sea merely by standing and staring at the water.…

__________Rabindranath Tagore