Online Puja Services

Nirvana Manjari

18.222.115.120

Aham na amaro naiva marthyo na daithyo,
Na Gandharva Yaksha, pisacha prabhedha,
Pumanniva na sthree naiva shanda,
Prakrushta prakasa swaroopa Shivoham., 1

Aham naiva balo, yuva naïva vrudho,
Na varni, na brahmachari na Grahastha,
Vansdhobhi naham sanyasa dharma,
Jaga jjanma nasaika hethu Shivoham., 2

Aham naïvameyasthiro bhoota maya,
Thadaivekshithum maam pradhangaasthupaya,
Samaslishta kayo thryo apyaadhwitheeya,
Sada athindriya sarva roopa shivoham., 3

Aham naiva mantha na gantha na vaktha,
Na kartha, na bhoktha, na muktha asramastha,
Yadaaham mano vruthi bheda swaroopa,
Sthadha sarva vuthi pradheepa, shivoham., 4

Na mey loka yathra pravaha pravruthy,
Rna mey bandhabhuddha dureeha nivurthy,
Pravuthy nivurthasya chithasya vruthy,
Ryathasthanvaham thathswaroopa shivoham., 5

Nidhanam yada jnana karyasya karya,
Vina yasya sathvam swatho naiva bhathi,
Yadhyantha madhya antharalantharala,
Prakasathmakam syatha devaham asmi., 6

Yathoham na budhir na mey karya sidhi,
Yatho nahamangam na mey linga bhangam,
Hrudhakasa varthi, gathanga thrayarthi,
Sada Sachidananda murthy Shivoham., 7

Yadaaseedvilasad vikaram jagadha,
Dwikarasrayam naa dwithyathwath syath,
Mano budhi chithahamakara murthy,
Pravruthiryatha syatha devaham asmi., 8

Yadantharbahirvyapakam nithya shudham,
Yadekam sada sachidananda kandam,
Yatha sthoola sukshma prapanchasya bhanam,
Yathasthat prasoothistha devahamasmi., 9

Yadarkendu vidhwat prabha jala maala,
Vilasapadam yathswa bhedhadhi soonyam,
Samastham jagdyasya padathmakam sya,
Dhyatha shakthi bhanam thadevahamasmi., 10

Yatha kala moorthir bhibhethi prakamam,
Yathaschitha budhindriyanam vilasa,
Hari brahma rudrendra chandradheenaam,
Prakaso yatha syatha devahamasmi., 11

Yad akasavad sarvagam, Shantha roopam,
Parama jyothiraakara soonyam varenyam,
Yadad antha soonyam param, Shankarakhyam,
Yadanthar vibhavyam, tadhevaha masmi., 12

Quote of the day

In the sky, there is no distinction of east and west; people create distinctions out of their own minds and then believe them to be true.…

__________Gautam Buddha