Online Puja Services

Narada Bhakti Sutra

3.133.141.6

Atha tho Bakthim vyakyasyama., 1

Saa tasmin Parama prema roopa., 2

Amrutha swaroopa cha., 3

Yallabhathva puman siddho bhavathi, amrutho bhavathi, truptho bhavathi., 4

Yath prapya kinchid vanchadhi, na sochathi, na dweshati, na ramathe na uthsahi bhavathi., 5

Yat gnathwa matho bhavathi, sthabhdho bhavathi, athmaramo bhavathi., 6

Saa na kamaya mana, nirodha roopathwad., 7

Nirodasthu loka veda vyapara nyasa., 8

Tasmin ananyatha that, virodhi shoothaaseena tha cha., 9

Anyasrayanaan tyage ananyatha., 10

Loke vedeshu thatha anukoolasaranam that, virodhi shoothassenatha., 11

Bhavathu nischaya dartyathurthvam sasthra rakshanam. ., 12

Anyadha padithya sankhaya., 13

Lokopi thava deva kinthu bhojanani vyaparasthva sareera daranavathi., 14

Tal lakshanathi vachyanthe nana madha bedanath., 15

Poojadhishwa anuraga ithi Parasara rya., 16

Kadhadhi shweethi Garga., 17

Athma rathya virodhe nethi Sandilya., 18

Naradasthu thadarpithagi, lacharatha that, vismarane parama vyakulathethi., 19

Asthy evam evam., 20

Yada vraja gopikanam., 21

Thathrapi tha mahatmyam jnana vismruthya bhavaatha., 22

Thad viheenam Jaranam iva., 23

24,Nasthyeva tasmin that sukha sukhi twam.

Saa thu karma jnana yogebhyo apyadhigathara., 25

Phala roopathwad., 26

Iswarasyapyabhi mana dweshitwath dainya priyathwacha., 27

Tasya gnana meva Sadana mithyeke., 28

Anyonyasryathwa mithyanye., 29

Swayam phala roopathethi Brahma kumara., 30

Rajagruha Bhojanaadhishu tadaiva drushtatwad., 31

Naa thena Raja paridosha kshudha shanthirva., 32

Tasmad saiva grahya mumukshubhi., 33

Tasya sadhanani gayanthy acharya., 34

Thathu Vishaya tyagath, Sanga thyagath chcha., 35

Avyavruthabha janath., 36

Lokebhi Bhagawath guna sravana keerthanad., 37

Mukhythasthu Mahad krapayaiva Bhagawat krupa leasad Vaa., 38

Mahad sangasthu durlabhe, agamyo amogascha., 39

Labhyadhobhi that krupayaiva., 40

Tasmim thajjane bhedha bhavath., 41

Thadeva sadyatham Thadeva sadyatham., 42

Dussanga sarvathaiva thyajya., 43

Kama, Krodha, moha, smrithibramsa, buddhi nasa, sarva nasa karanathwaad., 44

Tharangayidha abhi me sangath samudrayanthi., 45

Kastharathi kastharathi Mayam? Ya, sangam sthyajathi yo mahanubhavam sevathe, nirmalo bhavathi., 46

Yo viviktha sthanam sevathe, Yo loka bandham unmolayathi, nistraigunyo bhavathi, yoga kshemam tyajathi., 47

Ya karma phalam tyajathi, karmani sanyasyathi, thado nirdwando bhavathi., 48

Vedanabhi sannyasyathi, kevalam vichinna anuragam labhade., 49

Sa tharathi, sa tharathi sa lokaam stharayathi., 50

Anirvachaneeyam prema swaroopam., 51

Mooka swadanavath., 52

Prakasathe kwapi pathre., 53

Guna rahitham, kamanaa rahitham, prathi kshana vardhamana, avichinnam, sookshma tharam, anubhava roopam., 54

Thad prapya thadevaavalokayathi, thadeva srunothi, thadeva bhashayathi, thadeva chinthayadhi., 55

Gowni thridha guna bheda arthadhi bhedathwa., 56

Utharasmathu, utharasmath poorva, poorvaasrayeya bhavathi., 57

Anyasmath saulabhyam bhakthou., 58

Pramana antharsyam apekshatwath swayam pramanathwath., 59

Santhi roopaath, paramananda roopascha., 60

Lokhanau chintha na karya nivedhi, tha athma loka vedatwad., 61

Na thada siddhou, loka vivahoro heya, kinthu phala thyagas that sadanam karya meva., 62

Sthreethana nasthika vairi charithram na sravaneeyam., 63

Abhimana Dambadhikam tyagyam., 64

Thadrpidago laachara san kala krodhabhi manadhikam tasminneva karaneeyam., 65

Tri roopa bhanga poorvakam nithya dasa, nithya kanthapa janathmakam va premaiva karyam, premaiva karyam,., 66

Bhaktha ekandino mukhya., 67

Kantavarodha romanchasrubhi parasparam labhamana, bhavayanthi kulani prithweem., 68

Theerthi kurvanthi, theerthani sukarmi kuvanthi, karmani sachasthri kurvanthi., 69

Than maya., 70

Modanthe pitharo,nruthyanthi devatha sanadha cheyam bhoorbhavathi., 71

Nasthi theshu jathi vidhya roopa kula dhana kriyadhi bedha., 72

Yadasthadeeya., 73

Vadho naa avalambham., 74

Bahulya avakasada niyathathwacha., 75

Bhakti sasthrani mananeeyani thadudbodha sukarmanyapi karaneeyani., 76

Sukha dukhe icha labhadhi tyakthe kale, pratheekshyamane kshanartham api vyardhanam na neyam., 77

Ahimsa Sathya sowcha, daya asthhikyadhi charithryani parpalaneeyani., 78

Sarvada sarve bhavena nischindhidair bhagawaneva bhajaneeya., 79

Sa keerthayamana seegram eva avirbhavathi anubhavayathi cha bhakthan., 80

Trisathyasya bhakthireva gareeyasi, bhakthireva gareeyasi., 81


 
vatsalya sakthya athma nivedanasakthithanmayadhasakthi, paramavirahasakthi, roopa ekathabhya ekatha satha bhavathi., 82

 
Sesho uddhavarunee bhali, hanumath vibeeshanadha yo Bhakthacharya., 83

Idham Narada proktham Shiva anusasanam Viswaseethi sradhathe sa preshtam labhadha ithi., 84

 

Quote of the day

In the sky, there is no distinction of east and west; people create distinctions out of their own minds and then believe them to be true.…

__________Gautam Buddha